> व्याख्या ?
दिने शयनम् ।
(सु.शा.४/४१)
========================== =====
Q2>विकृतिः हि दिवास्वप्नो नाम ।
तद् जन्य व्याधयः =>
- अरोचक
 - अविपाक
 - अग्निनाश
 - स्तैमित्य
 - पाण्डुत्व
 - कण्डू
 - पामा
 - दाह
 - छर्दी
 - अड्गंमर्द
 - ह्र्त्स्तम्भ
 - जाड्य
 - तन्द्रा
 - निद्राप्रसड्ग
 - ग्रंथिजन्म
 - दौर्बल्य
 - रक्तमूत्र
 - रक्ताक्षिता
 - तालुलेपाः
 - पिपासा
 - श्लेष्मपीडा च ।
 
(च.सि.१२/१४७)
======================
- प्रतिश्याय
 - शिरोगैरव
 - ज्वराः
 
(सु.शा४.३८)
======================
दिवास्वप्नाद् -
व्रणे
- शोफ
 - कण्डू
 - राग
 - रुक्
 - पूय
 - रक्तस्राव
 - वृद्धि भवति ।
 
(अ.सं.सू.३८/२५)
=======================
Q3>दिवास्वाप सात्म्य => ?
दिवास्वपनम् अपथ्यम् अपि अभ्यासात् न उपघातकम् ॥
(सु.शा.४/४१)
=======================
Q4>दिवास्वाप इति उपायः => ?
रात्रौ वा अपि जागरितवतां
    जागरित्काल- अर्धम्-इष्यते दिवास्वप्नम् ॥
(सु.शा.४/३८)
=======================
Q5>दिवास्वाप अर्हितः =>?
- बाल
 - वृद्ध
 - स्रीकर्षित
 - क्षत
 - क्षीण
 - मद्द्यनित्य
 - यान -
 - वाहन -
 - अध्व -
 - कर्म - परिश्रान्तानाम्
 - भुक्तवतां
 - मेदः -
 - स्वेद -
 - कफ -
 - रस -
 - रक्त - क्षीणानाम्
 - अजीर्णिनां च
 
मुहूर्तं दिवास्वपनम् प्रतिषिद्धम् ॥
(सु.शा.४/३८)
========================== ===
Q6>दिवास्वापो अपवाद ?=>
*ग्रीषमात् अन्यत्र गर्हितः,
*अजीर्णिना भोजनात् प्राग-एव सुप्यताम् 'स्वप्यात्....अभुक्तवान् '
(अ.सं.सू.७/
वैद्य प्रशांत प्रभाकर वाघमारे
श्री पुनर्वसु आयुर्वेदिक चिकित्सालय आणि पंचकर्म केंद्रयश श्री प्लाझा ; दुकान क्रमांक : ०६ ; सेक्टर - ८;
सानपाडा ; नवी मुंबई -४००७०५.vdppwaghmare@gmail.com
vdppw.punarvasuacpc@yahoo.in९८६७ ८८८ २६५
--
Vd. P.P.W.Shree Punarvasu AcPc & RcYashShree Plaza.
Shop No. - 6 ; Sector - 8.
Near 7th Day Heigh-School.
Sanpada;Navi Mubai- 400705.vdppwaghmare@gmail.com
vdppw.punarvasuacpc@yahoo.in9867 888 265
सानपाडा ; नवी मुंबई -४००७०५.vdppwaghmare@gmail.com
vdppw.punarvasuacpc@yahoo.in९८६७ ८८८ २६५
--
Vd. P.P.W.Shree Punarvasu AcPc & RcYashShree Plaza.
Shop No. - 6 ; Sector - 8.
Near 7th Day Heigh-School.
Sanpada;Navi Mubai- 400705.vdppwaghmare@gmail.com
vdppw.punarvasuacpc@yahoo.in9867 888 265
JOIN US ON facebook :
श्री पुनर्वसु आयुर्वेदीक चिकित्सालय ; सानपाडा ; न. मुं.-७०५
VISIT OUR WEBSITE :

No comments:
Post a Comment